Puja Request
Book Online

Abhishekam

Japam Homam
Order Now

Magic Oils
Oils and Herbs Blends

Fulfil your Desire
Appease the Planets

Shop Now

Astroshastra Family
Transit Horoscope

Birthday and Nakshtra Puja
Ask 12 Questions

Join Now

Chandra Ashtottara Shata Nama Vali – 108 Sacred Names of Moon God


Complete List of Chandra Ashtottara Shata Nama Vali

Chandra Ashtottara Shata Nama Vali – 108 Sacred Names of Moon God

In Vedic tradition, Chandra Dev (Moon God) holds immense importance. He rules over emotions, mind, beauty, mood, and nurturing energy. The Chandra Ashtottara Shata Nama Vali, or the 108 names of Chandra, is a powerful hymn that invokes the divine blessings of the Moon.

Regular chanting of these sacred names brings peace, emotional balance, mental clarity, beauty, charm, and healing energy. It is especially beneficial during Monday fasts (Somvar Vrat), Chandra Graha Dosha, and Chandra Mahadasha periods.

Significance of Chandra Dev in Vedic Astrology

Chandra or Moon is considered the mind of the cosmic being. It governs the water element, emotions, and intuition. A benefic Moon in a horoscope bestows creativity, calmness, affection, and good memory. A weak or afflicted Moon can lead to mood swings, emotional instability, fear, and confusion.

Worshiping Chandra strengthens the moon’s influence and corrects related doshas.

Benefits of Chanting 108 Names of Chandra

Brings mental peace and calmness
Improves focus and concentration
Enhances beauty and charm
Useful in overcoming depression and anxiety
Removes negative planetary effects related to Moon
Boosts emotional stability and inner strength
Supports in moon-related health issues like insomnia, acidity, and hormonal imbalance

Chandra Ashtottara Shata Nama Vali
(108 Names of Chandra Dev)

ॐ चन्द्राय नमः – Om Chandrāya Namah
ॐ सोमाय नमः – Om Somāya Namah
ॐ सुधाकराय नमः – Om Sudhākarāya Namah
ॐ ताराधिपाय नमः – Om Tārādhipāya Namah
ॐ निशापतये नमः – Om Nishāpataye Namah
ॐ निशाकराय नमः – Om Nishākarāya Namah
ॐ शीतांशवे नमः – Om Śītāmśave Namah
ॐ शशिनेनमः – Om Śaśinē Namah
ॐ चन्द्रमसे नमः – Om Chandramasē Namah
ॐ जलचन्द्राय नमः – Om Jalachandrāya Namah
ॐ महाभास्कराय नमः – Om Mahābhāskarāya Namah
ॐ क्षीरोदसम्भवाय नमः – Om Kṣīrodasambhavāya Namah
ॐ दिवाकरप्रतिमाय नमः – Om Divākarapratimāya Namah
ॐ आत्रेयगोत्रसंभवाय नमः – Om Ātreyagotrasambhavāya Namah
ॐ मुनिसंस्तुत्याय नमः – Om Munisaṁstutyāya Namah
ॐ महाभागाय नमः – Om Mahābhāgāya Namah
ॐ नागवर्णाय नमः – Om Nāgavarṇāya Namah
ॐ कलाधराय नमः – Om Kalādharāya Namah
ॐ कलानाथाय नमः – Om Kalānāthāya Namah
ॐ सुधापूर्णकलाधराय नमः – Om Sudhāpūrṇakalādharāya Namah
ॐ जगत्प्रकाशकाय नमः – Om Jagatprakāśakāya Namah
ॐ ब्रह्मादिस्तुत्याय नमः – Om Brahmādistutyāya Namah
ॐ नारदागम्यपादुकाय नमः – Om Nārādāgamyapādukāya Namah
ॐ महादेवशिरोमणये नमः – Om Mahādevaśiromaṇaye Namah
ॐ एकरश्मये नमः – Om Ekarāśmaye Namah
ॐ चन्द्रकान्ताय नमः – Om Chandrakāntāya Namah
ॐ करवीरविहारिणे नमः – Om Karavīravihāriṇe Namah
ॐ नक्षत्राधिपतये नमः – Om Nakṣatrādhipataye Namah
ॐ द्विजप्रियाय नमः – Om Dvijapriyāya Namah
ॐ देवतात्मने नमः – Om Devatātmane Namah
ॐ देववन्द्याय नमः – Om Devavandyāya Namah
ॐ ऋग्यजुस्सामपारगाय नमः – Om Ṛgyajussāmapāragāya Namah
ॐ वृश्यवाहनाय नमः – Om Vṛśyavāhanāya Namah
ॐ पंचमुखाय नमः – Om Pañcamukhāya Namah
ॐ परात्मने नमः – Om Parātmane Namah
ॐ सोमबन्धुविनाशनाय नमः – Om Somabandhuvināśanāya Namah
ॐ ग्रहपीडाहराय नमः – Om Grahāpīḍāharāya Namah
ॐ क्षीरोदसंगमाय नमः – Om Kṣīrodasaṅgamāya Namah
ॐ सुदर्शनाय नमः – Om Sudarśanāya Namah
ॐ अजराय नमः – Om Ajarāya Namah
ॐ अमराय नमः – Om Amarāya Namah
ॐ निर्मलाय नमः – Om Nirmalāya Namah
ॐ तेजोनिधये नमः – Om Tejonidhaye Namah
ॐ जगद्भर्त्रे नमः – Om Jagadbhartrē Namah
ॐ सुरेशाय नमः – Om Sureśāya Namah
ॐ श्रेयसे नमः – Om Śreyasē Namah
ॐ श्रुतिदायिने नमः – Om Śrutidāyine Namah
ॐ जितेन्द्रियाय नमः – Om Jitēndriyāya Namah
ॐ जपप्रियाय नमः – Om Japapriyāya Namah
ॐ जयिने नमः – Om Jayinē Namah
ॐ चक्रिणे नमः – Om Cakriṇē Namah
ॐ कालधारिणे नमः – Om Kāladhāriṇē Namah
ॐ कल्याणगुणवर्शिणे नमः – Om Kalyāṇaguṇavarṣiṇē Namah
ॐ कामदाय नमः – Om Kāmadāya Namah
ॐ कनकप्रभाय नमः – Om Kanakaprabhāya Namah
ॐ पूर्णाय नमः – Om Pūrnāya Namah
ॐ पितृदात्यनुग्रहाय नमः – Om Pitṛdātyanugrahāya Namah
ॐ पातालरमणाय नमः – Om Pātālaramaṇāya Namah
ॐ अणवे नमः – Om Aṇavē Namah
ॐ सर्वभूतदयानिधये नमः – Om Sarvabhūtadayānidhayē Namah
ॐ द्विजराजाय नमः – Om Dvijarājāya Namah
ॐ शिवप्रियाय नमः – Om Śivapriyāya Namah
ॐ विष्णुवल्लभाय नमः – Om Viṣṇuvallabhāya Namah
ॐ सौम्याय नमः – Om Saumyāya Namah
ॐ सौम्यगुणोत्तमाय नमः – Om Saumyaguṇōttamāya Namah
ॐ सर्वाभरणभूषिताय नमः – Om Sarvābharaṇabhūṣitāya Namah
ॐ सद्यःप्रसन्नवदनाय नमः – Om Sadyaḥprasannavadanāya Namah
ॐ द्विजराजसुपूजिताय नमः – Om Dvijarājasupūjitāya Namah
ॐ स्वर्णरश्मये नमः – Om Svarṇaraśmaye Namah
ॐ सुराधीशाय नमः – Om Surādhīśāya Namah
ॐ शरणागतवत्सलाय नमः – Om Śaraṇāgatavatsalāya Namah
ॐ सोमदोषविनाशकाय नमः – Om Somadoṣavināśakāya Namah
ॐ सोमपीडाप्रशान्तये नमः – Om Somapīḍāpraśāntayē Namah
ॐ सोमग्रहपरायणाय नमः – Om Somagrahaparāyaṇāya Namah
ॐ सोमात्मजाय नमः – Om Somātmajāya Namah
ॐ सोमवपुषे नमः – Om Somavapuṣe Namah
ॐ सुतपस्विने नमः – Om Sutapasvinē Namah
ॐ सोमसिंहासनाय नमः – Om Somasiṁhāsanāya Namah
ॐ सोमार्कसमप्रभाय नमः – Om Somārkasamaprabhāya Namah
ॐ सोमबिम्बसमायुक्ताय नमः – Om Somabimbasamāyuktāya Namah
ॐ सोमकेतुसमन्विताय नमः – Om Somaketusamanvitāya Namah
ॐ सोमयोगसमायुक्ताय नमः – Om Somayōgasamāyuktāya Namah
ॐ सोमवर्णाय नमः – Om Somavarṇāya Namah
ॐ समाहिताय नमः – Om Samāhitāya Namah
ॐ सप्तर्षिपूज्याय नमः – Om Saptarṣipūjyāya Namah
ॐ सोमसूताय नमः – Om Somasūtāya Namah
ॐ सिद्धाय नमः – Om Siddhāya Namah
ॐ सिद्धिप्रदाय नमः – Om Siddhipradāya Namah
ॐ सन्तुष्टाय नमः – Om Santuṣṭāya Namah
ॐ चन्द्रमण्डलमध्यगाय नमः – Om Chandramaṇḍalamadhyagāya Namah
ॐ श्रीमत्सर्वगुणायुक्ताय नमः – Om Śrīmatsarvaguṇāyuktāya Namah
ॐ श्रीकान्ताय नमः – Om Śrīkāntāya Namah
ॐ शान्तिवर्धनाय नमः – Om Śāntivardhanāya Namah
ॐ सर्वाभीष्टफलप्रदाय नमः – Om Sarvābhīṣṭaphalapradāya Namah
ॐ सर्वजनप्रपूजिताय नमः – Om Sarvajanaprapūjitāya Namah
ॐ सोमरूपाय नमः – Om Somarūpāya Namah
ॐ सोमदेहाय नमः – Om Somadehāya Namah
ॐ सोमभूषितमस्तकाय नमः – Om Somabhūṣitamastakāya Namah
ॐ सोमगंधसमायुक्ताय नमः – Om Somagandhasamāyuktāya Namah
ॐ सोमगात्राय नमः – Om Somagātrāya Namah
ॐ सोमचारिणे नमः – Om Somacāriṇē Namah
ॐ सोमधामसमाश्रयाय नमः – Om Somadhāmasamāśrayāya Namah
ॐ सोमतेजसे नमः – Om Somatejasē Namah
ॐ सोमात्मने नमः – Om Somātmane Namah
ॐ सोमलोचनाय नमः – Om Somalōcanāya Namah
ॐ सोमस्वरूपाय नमः – Om Somasvarūpāya Namah
ॐ सोमार्चितपदाय नमः – Om Somārcitapadāya Namah
ॐ सोमवन्दितमूर्तये नमः – Om Somavanditamūrtayē Namah

Numerology
Mobile Numerology

Bhagyank
Moolaank

Now

Lal Kitab
Remedies

Upaye
Get Your Lal Kitab Kundali

Get Now

Mantra Therapy
Vedic Mantra

Beej Mantras
All Mantras

Read Now

Planetary Abhishekam
Gods Abhishekam

Abhishek Order
Explore Now

Homam
Planetary Homam


Explore Now

Japas & Path
Planetary Japas


Explore Now