Guru Ashtottarnamavaly - Brihaspati 108 names in Indian Astrology
shani sadesatti kaalsarp dosha Manglik Dosha Pitra Dosha Kemdrum Yoga Guru Chandal Yoga Gandmool Dosha Gajkesari Yoga Consultation MAgic Oils lal kitab remedies Red coral

Home / Articles

Gurva-astottara-shata-nama-vali

Gurva-astottara-shata-nama-vali - 108 names of Guru Graha

Propitiation of Jupiter (Thursday)

CHARITY: Donate a peepal sapling, saffron, turmeric, sugar, a horse, or yellow flowers to a brahmin (priest) on Thursday morning.

FASTING: On Thursday, especially during Jupiter transits and major or minor Jupiter periods.

MANTRA: To be chanted on Thursday, one hour before sunset, especially during major or minor Jupiter periods:

Gurva-astottara-shata-nama-vali

(The 108 names of Guru)

Aum gurave namah

Aum gunakaraya namah

Aum goptre namah

Aum gocaraya namah

Aum gopatipriyaya namah

Aum gunive namah

Aum gunavatam shrepthaya namah

Aum gurunam gurave namah

Aum avyayaya namah

Aum jetre namah

Aum jayantaya namah

Aum jayadaya namah

Aum jivaya namah

Aum anantaya namah

Aum jayavahaya namah

Aum amgirasaya namah

Aum adhvaramaktaya namah

Aum viviktaya namah

Aum adhvarakritparaya namah

Aum vacaspataye namah

Aum vashine namah

Aum vashyaya namah

Aum varishthaya namah

Aum vagvacaksanaya namah

Aum citta-shuddhi-karaya namah

Aum shrimate namah

Aum caitraya namah

Aum citrashikhandijaya namah

Aum brihad-rathaya namah

Aum brihad-bhanave namah

Aum brihas-pataye namah

Aum abhishtadaya namah

Aum suracaryaya namah

Aum suraradhyaya namah

Aum surakaryakritodyamaya namah

Aum girvanaposhakaya namah

Aum dhanyaya namah

Aum gishpataye namah

Aum girishaya namah

Aum anaghaya namah

Aum dhivaraya namah

Aum dhishanaya namah

Aum divya-bhushanaya namah

Aum deva-pujitaya namah

Aum dhanurddharaya namah

Aum daitya-hantre namah

Aum dayasaraya namah

Aum dayakaraya namah

Aum dariddya-nashanaya namah

Aum dhanyaya namah

Aum daksinayanasambhavaya namah

Aum dhanurminadhipaya namah

Aum devaya namah

Aum dhanurbana-dharaya namah

Aum haraye namah

Aum angarovarshasamjataya namah

Aum angirah kulasambhavaya namah

Aum sindhu-desha-adhipaya namah

Aum dhimate namah

Aum svarnakayaya namah

Aum catur-bhujaya namah

Aum heman-gadaya namah

Aum hemavapushe namah

Aum hemabhushanabhushitaya namah

Aum pushyanathaya namah

Aum pushyaragamanimandanamandi kasha-pushpa-samanabhaya namah

Aum indradyamarasamghapaya namah

Aum asamanabalaya namah

Aum satva-guna-sampadvibhavasave bhusurabhishtadaya namah

Aum bhuriyashase namah

Aum punya-vivardhanaya namah

Aum dharma-rupaya namah

Aum dhana-adhyaksaya namah

Aum dhanadaya namah

Aum dharma-palanaya namah

Aum sarva-veda-artha-tattva-jnaya namah

Aum sarva-padvinivarakaya namah

Aum sarva-papa-prashamanaya namah

Aum svramatanugatamaraya namah rigveda-paragaya namah

Aum riksarashimargapracaravate sada-anandaya namah

Aum satya-samdhaya namah

Aum satya-samkalpa-manasaya namah

Aum sarva-gamajnaya namah

Aum sarva-jnaya namah

Aum sarva-vedanta-vide namah

Aum brahma-putraya namah

Aum brahmaneshaya namah

Aum brahma-vidya-avisharadaya namah

Aum samana-adhi-kanirbhuktaya namah

Aum sarva-loka-vashamvadaya namah

Aum sasura-asura-gandharva-vanditaya satya-bhashanaya namah

Aum brihaspataye namah

Aum suracaryaya namah

Aum dayavate namah

Aum shubha-laksanaya namah

Aum loka-traya-gurave namah

Aum shrimate namah

Aum sarva-gaya namah

Aum sarvato vibhave namah

Aum sarveshaya namah

Aum sarvadatushtaya namah

Aum sarva-daya namah

Aum sarva-pujitaya namah

Guru seed mantra: Aum gram grim graum sah gurave namah.

RESULT: The planetary diety Brihaspati is propitiated increasing satisfaction and facilitating marriage and childbirth.